Original

स्नुषा दशरथस्य त्वं रामस्य महिषी सती ।जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ ८ ॥

Segmented

स्नुषा दशरथस्य त्वम् रामस्य महिषी सती जनकस्य सुता राज्ञः स्वागतम् ते पतिव्रते

Analysis

Word Lemma Parse
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
महिषी महिषी pos=n,g=f,c=1,n=s
सती सती pos=n,g=f,c=1,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पतिव्रते पतिव्रता pos=n,g=f,c=8,n=s