Original

तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामुनिः ।अर्घ्यमादाय रुचिरं जाह्नवीतीरमाश्रितः ।ददर्श राघवस्येष्टां पत्नीं सीतामनाथवत् ॥ ६ ॥

Segmented

तम् तु देशम् अभिप्रेत्य किंचित् पद्भ्याम् महा-मुनिः अर्घ्यम् आदाय रुचिरम् जाह्नवी-तीरम् आश्रितः ददर्श राघवस्य इष्टाम् पत्नीम् सीताम् अनाथ-वत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
देशम् देश pos=n,g=m,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
जाह्नवी जाह्नवी pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
राघवस्य राघव pos=n,g=m,c=6,n=s
इष्टाम् इष्ट pos=a,g=f,c=2,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i