Original

भगवन्साधु पश्येमां देवतामिव खाच्च्युताम् ।न ह्येनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम् ॥ ४ ॥

Segmented

भगवन् साधु पश्य इमाम् देवताम् इव खात् च्युताम् न हि एनाम् मानुषीम् विद्मः सत्क्रिया अस्याः प्रयुज्यताम्

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
देवताम् देवता pos=n,g=f,c=2,n=s
इव इव pos=i
खात् pos=n,g=n,c=5,n=s
च्युताम् च्यु pos=va,g=f,c=2,n=s,f=part
pos=i
हि हि pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
मानुषीम् मानुषी pos=n,g=f,c=2,n=s
विद्मः विद् pos=v,p=1,n=p,l=lat
सत्क्रिया सत्क्रिया pos=n,g=f,c=1,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रयुज्यताम् प्रयुज् pos=v,p=3,n=s,l=lot