Original

अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।पत्नी श्रीरिव संमोहाद्विरौति विकृतस्वरा ॥ ३ ॥

Segmented

अदृष्ट-पूर्वा भगवन् कस्य अपि एषा महात्मनः पत्नी श्रीः इव संमोहाद् विरौति विकृत-स्वरा

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वा पूर्व pos=n,g=f,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
अपि अपि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
इव इव pos=i
संमोहाद् सम्मोह pos=n,g=m,c=5,n=s
विरौति विरु pos=v,p=3,n=s,l=lat
विकृत विकृ pos=va,comp=y,f=part
स्वरा स्वर pos=n,g=f,c=1,n=s