Original

मुहुर्मुहुश्च वैदेहीं परिसान्त्व्य महायशाः ।स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ २० ॥

Segmented

मुहुः मुहुः च वैदेहीम् परिसान्त्व्य महा-यशाः स्वम् आश्रमम् शिष्य-वृतः पुनः आयात् महा-तपाः

Analysis

Word Lemma Parse
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
परिसान्त्व्य परिसान्त्वय् pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
शिष्य शिष्य pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
आयात् आया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s