Original

अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ २ ॥

Segmented

अभिवाद्य मुनेः पादौ मुनि-पुत्राः महा-ऋषये सर्वे निवेदयामासुः तस्याः तु रुदित-स्वनम्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
मुनेः मुनि pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
मुनि मुनि pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषये ऋषि pos=n,g=m,c=4,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
निवेदयामासुः निवेदय् pos=v,p=3,n=p,l=lit
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
रुदित रुदित pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s