Original

तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ १७ ॥

Segmented

तासाम् तद् वचनम् श्रुत्वा वाल्मीकिः इदम् अब्रवीत् सीता इयम् समनुप्राप्ता पत्नी रामस्य धीमतः

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सीता सीता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
समनुप्राप्ता समनुप्राप् pos=va,g=f,c=1,n=s,f=part
पत्नी पत्नी pos=n,g=f,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s