Original

स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो ।अभिवादयामः सर्वास्त्वामुच्यतां किं च कुर्महे ॥ १६ ॥

Segmented

स्वागतम् ते मुनि-श्रेष्ठ चिरस्य आगमनम् प्रभो अभिवादयामः सर्वाः त्वा उच्यताम् किम् च कुर्महे

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
चिरस्य चिरस्य pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
अभिवादयामः अभिवादय् pos=v,p=1,n=p,l=lat
सर्वाः सर्व pos=n,g=f,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
pos=i
कुर्महे कृ pos=v,p=1,n=p,l=lat