Original

तं दृष्ट्वा मुनिमायान्तं वैदेह्यानुगतं तदा ।उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ १५ ॥

Segmented

तम् दृष्ट्वा मुनिम् आयान्तम् वैदेह्या अनुगतम् तदा उपाजग्मुः मुदा युक्ता वचनम् च इदम् अब्रुवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मुनिम् मुनि pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
अनुगतम् अनुगम् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
उपाजग्मुः उपागम् pos=v,p=3,n=p,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=f,c=1,n=p,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan