Original

तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ।अन्वयाद्यत्र तापस्यो धर्मनित्याः समाहिताः ॥ १४ ॥

Segmented

तम् प्रयान्तम् मुनिम् सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् अन्वयाद् यत्र तापस्यो धर्म-नित्याः समाहिताः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
मुनिम् मुनि pos=n,g=m,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वगात् अनुगा pos=v,p=3,n=s,l=lun
अन्वयाद् अनुया pos=v,p=3,n=s,l=lun
यत्र यत्र pos=i
तापस्यो तापसी pos=n,g=f,c=1,n=p
धर्म धर्म pos=n,comp=y
नित्याः नित्य pos=a,g=f,c=1,n=p
समाहिताः समाहित pos=a,g=f,c=1,n=p