Original

श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ १३ ॥

Segmented

श्रुत्वा तु भाषितम् सीता मुनेः परमम् अद्भुतम् शिरसा वन्द्य चरणौ तथा इति आह कृताञ्जलिः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
भाषितम् भाषित pos=n,g=n,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
परमम् परम pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्द्य वन्द् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
तथा तथा pos=i
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s