Original

आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ।तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ ११ ॥

Segmented

आश्रमस्य अविदूरे मे तापसी तपसि स्थिताः ताः त्वा वत्से यथा वत्सम् पालयिष्यन्ति नित्यशः

Analysis

Word Lemma Parse
आश्रमस्य आश्रम pos=n,g=m,c=6,n=s
अविदूरे अविदूर pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
तापसी तापसी pos=n,g=f,c=1,n=p
तपसि तपस् pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
वत्से वत्सा pos=n,g=f,c=8,n=s
यथा यथा pos=i
वत्सम् वत्स pos=n,g=m,c=2,n=s
पालयिष्यन्ति पालय् pos=v,p=3,n=p,l=lrt
नित्यशः नित्यशस् pos=i