Original

अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे ॥ १० ॥

Segmented

अपापाम् वेद्मि सीते त्वाम् तपः-लब्धेन चक्षुषा विशुद्ध-भावा वैदेहि साम्प्रतम् मयि वर्तसे

Analysis

Word Lemma Parse
अपापाम् अपाप pos=a,g=f,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
सीते सीता pos=n,g=f,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तपः तपस् pos=n,comp=y
लब्धेन लभ् pos=va,g=n,c=3,n=s,f=part
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
भावा भाव pos=n,g=f,c=1,n=s
वैदेहि वैदेही pos=n,g=f,c=8,n=s
साम्प्रतम् सांप्रतम् pos=i
मयि मद् pos=n,g=,c=7,n=s
वर्तसे वृत् pos=v,p=2,n=s,l=lat