Original

यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम् ।निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥ ९ ॥

Segmented

यथा आज्ञाम् कुरु सौमित्रे त्यज माम् दुःख-भागिनीम् निदेशे स्थीयताम् राज्ञः शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
यथा यथा pos=i
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
दुःख दुःख pos=n,comp=y
भागिनीम् भागिन् pos=a,g=f,c=2,n=s
निदेशे निदेश pos=n,g=m,c=7,n=s
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
राज्ञः राजन् pos=n,g=m,c=5,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s