Original

न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ।त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ ८ ॥

Segmented

न खलु अद्य एव सौमित्रे जीवितम् जाह्नवी-जले त्यजेयम् राज-वंशः तु भर्तुः मे परिहास्यते

Analysis

Word Lemma Parse
pos=i
खलु खलु pos=i
अद्य अद्य pos=i
एव एव pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
जाह्नवी जाह्नवी pos=n,comp=y
जले जल pos=n,g=n,c=7,n=s
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
राज राजन् pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
तु तु pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
परिहास्यते परिहा pos=v,p=3,n=s,l=lrt