Original

सा दुःखभारावनता तपस्विनी यशोधरा नाथमपश्यती सती ।रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥ १८ ॥

Segmented

सा दुःख-भार-अवनता तपस्विनी यशः-धरा नाथम् अपश्यती सती रुरोद सा बर्हिण-नादिते वने महा-स्वनम् दुःख-परायणा सती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
भार भार pos=n,comp=y
अवनता अवनम् pos=va,g=f,c=1,n=s,f=part
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
यशः यशस् pos=n,comp=y
धरा धर pos=a,g=f,c=1,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
अपश्यती अपश्यत् pos=a,g=f,c=1,n=s
सती सती pos=n,g=f,c=1,n=s
रुरोद रुद् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
बर्हिण बर्हिण pos=n,comp=y
नादिते नादय् pos=va,g=n,c=7,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part