Original

दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः ।निरीक्षमाणामुद्विग्नां सीतां शोकः समाविशत् ॥ १७ ॥

Segmented

दूर-स्थम् रथम् आलोक्य लक्ष्मणम् च मुहुः मुहुः निरीक्षमाणाम् उद्विग्नाम् सीताम् शोकः समाविशत्

Analysis

Word Lemma Parse
दूर दूर pos=a,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
निरीक्षमाणाम् निरीक्ष् pos=va,g=f,c=2,n=s,f=part
उद्विग्नाम् उद्विज् pos=va,g=f,c=2,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
शोकः शोक pos=n,g=m,c=1,n=s
समाविशत् समाविश् pos=va,g=m,c=1,n=s,f=part