Original

मुहुर्मुहुरपावृत्य दृष्ट्वा सीतामनाथवत् ।वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ॥ १६ ॥

Segmented

मुहुः मुहुः अपावृत्य दृष्ट्वा सीताम् अनाथ-वत् वेष्टन्तीम् पर-तीर-स्थाम् लक्ष्मणः प्रययौ अथ

Analysis

Word Lemma Parse
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अपावृत्य अपावृ pos=vi
दृष्ट्वा दृश् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
वेष्टन्तीम् वेष्ट् pos=va,g=f,c=2,n=s,f=part
पर पर pos=n,comp=y
तीर तीर pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
अथ अथ pos=i