Original

स गत्वा चोत्तरं कूलं शोकभारसमन्वितः ।संमूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ॥ १५ ॥

Segmented

स गत्वा च उत्तरम् कूलम् शोक-भार-समन्वितः संमूढ इव दुःखेन रथम् अध्यारुहद् द्रुतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
pos=i
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
कूलम् कूल pos=n,g=n,c=2,n=s
शोक शोक pos=n,comp=y
भार भार pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
संमूढ सम्मुह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अध्यारुहद् अध्यारुह् pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i