Original

प्रदक्षिणं च कृत्वा स रुदन्नेव महास्वनम् ।आरुरोह पुनर्नावं नाविकं चाभ्यचोदयत् ॥ १४ ॥

Segmented

प्रदक्षिणम् च कृत्वा स रुदन्न् एव महा-स्वनम् आरुरोह पुनः नावम् नाविकम् च अभ्यचोदयत्

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
pos=i
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
रुदन्न् रुद् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
नावम् नौ pos=n,g=,c=2,n=s
नाविकम् नाविक pos=n,g=m,c=2,n=s
pos=i
अभ्यचोदयत् अभिचोदय् pos=v,p=3,n=s,l=lan