Original

यत्त्वं पौरजनं राजन्धर्मेण समवाप्नुयाः ।अहं तु नानुशोचामि स्वशरीरं नरर्षभ ।यथापवादं पौराणां तथैव रघुनन्दन ॥ १२ ॥

Segmented

यत् त्वम् पौर-जनम् राजन् धर्मेण समवाप्नुयाः अहम् तु न अनुशोचामि स्व-शरीरम् नर-ऋषभ यथा अपवादम् पौराणाम् तथा एव रघुनन्दन

Analysis

Word Lemma Parse
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पौर पौर pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
समवाप्नुयाः समवाप् pos=v,p=2,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
pos=i
अनुशोचामि अनुशुच् pos=v,p=1,n=s,l=lat
स्व स्व pos=a,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यथा यथा pos=i
अपवादम् अपवाद pos=n,g=m,c=2,n=s
पौराणाम् पौर pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s