Original

यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।परमो ह्येष धर्मः स्यादेषा कीर्तिरनुत्तमा ॥ ११ ॥

Segmented

यथा भ्रातृषु वर्तेथाः तथा पौरेषु नित्यदा परमो हि एष धर्मः स्याद् एषा कीर्तिः अनुत्तमा

Analysis

Word Lemma Parse
यथा यथा pos=i
भ्रातृषु भ्रातृ pos=n,g=m,c=7,n=p
वर्तेथाः वृत् pos=v,p=2,n=s,l=vidhilin
तथा तथा pos=i
पौरेषु पौर pos=n,g=m,c=7,n=p
नित्यदा नित्यदा pos=i
परमो परम pos=a,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एषा एतद् pos=n,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
अनुत्तमा अनुत्तम pos=a,g=f,c=1,n=s