Original

श्वश्रूणामविशेषेण प्राञ्जलिः प्रग्रहेण च ।शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥ १० ॥

Segmented

श्वश्रूणाम् अविशेषेण प्राञ्जलिः प्रग्रहेण च शिरसा वन्द्य चरणौ कुशलम् ब्रूहि पार्थिवम्

Analysis

Word Lemma Parse
श्वश्रूणाम् श्वश्रू pos=n,g=f,c=6,n=p
अविशेषेण अविशेष pos=n,g=m,c=3,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रग्रहेण प्रग्रह pos=n,g=m,c=3,n=s
pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्द्य वन्द् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
कुशलम् कुशल pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s