Original

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ।परं विषादमागम्य वैदेही निपपात ह ॥ १ ॥

Segmented

लक्ष्मणस्य वचः श्रुत्वा दारुणम् जनकात्मजा परम् विषादम् आगम्य वैदेही निपपात ह

Analysis

Word Lemma Parse
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दारुणम् दारुण pos=a,g=n,c=2,n=s
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
वैदेही वैदेही pos=n,g=f,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i