Original

शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः ।तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते ॥ ९ ॥

Segmented

शापितो ऽसि नरेन्द्रेण यत् त्वम् संतापम् आत्मनः तद् ब्रूयाः संनिधौ मह्यम् अहम् आज्ञापयामि ते

Analysis

Word Lemma Parse
शापितो शापय् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
संनिधौ संनिधि pos=n,g=m,c=7,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
अहम् मद् pos=n,g=,c=1,n=s
आज्ञापयामि आज्ञापय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s