Original

श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत् ।न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ ५ ॥

Segmented

श्रेयो हि मरणम् मे ऽद्य मृत्योः वा यत् परम् भवेत् न च अस्मिन् ईदृशे कार्ये नियोज्यो लोक-निन्दिते

Analysis

Word Lemma Parse
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
हि हि pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
वा वा pos=i
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
ईदृशे ईदृश pos=a,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
नियोज्यो नियोजय् pos=va,g=m,c=1,n=s,f=krtya
लोक लोक pos=n,comp=y
निन्दिते निन्द् pos=va,g=n,c=7,n=s,f=part