Original

हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता ।अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ४ ॥

Segmented

हृद्-गतम् मे महत् शल्यम् यद् अस्मि आर्येण धीमता अस्मिन् निमित्ते वैदेहि लोकस्य वचनीकृतः

Analysis

Word Lemma Parse
हृद् हृद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
शल्यम् शल्य pos=n,g=n,c=1,n=s
यद् यत् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
आर्येण आर्य pos=a,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
निमित्ते निमित्त pos=n,g=n,c=7,n=s
वैदेहि वैदेही pos=n,g=f,c=8,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
वचनीकृतः वचनीकृत pos=a,g=m,c=1,n=s