Original

ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः ।उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः ॥ ३ ॥

Segmented

ततस् तीरम् उपागम्य भागीरथ्याः स लक्ष्मणः उवाच मैथिलीम् वाक्यम् प्राञ्जलिः बाष्प-गद्गदः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तीरम् तीर pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
भागीरथ्याः भागीरथी pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
गद्गदः गद्गद pos=a,g=m,c=1,n=s