Original

सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ।उवाच शोकसंतप्तः प्रयाहीति च नाविकम् ॥ २ ॥

Segmented

सुमन्त्रम् च एव स रथम् स्थीयताम् इति लक्ष्मणः उवाच शोक-संतप्तः प्रयाहि इति च नाविकम्

Analysis

Word Lemma Parse
सुमन्त्रम् सुमन्त्र pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
इति इति pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शोक शोक pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
प्रयाहि प्रया pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
नाविकम् नाविक pos=n,g=m,c=2,n=s