Original

पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि ।श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ १८ ॥

Segmented

पतिव्रता-त्वम् आस्थाय रामम् कृत्वा सदा हृदि श्रेयः ते परमम् देवि तथा कृत्वा भविष्यति

Analysis

Word Lemma Parse
पतिव्रता पतिव्रता pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
रामम् राम pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सदा सदा pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
परमम् परम pos=a,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
तथा तथा pos=i
कृत्वा कृ pos=vi
भविष्यति भू pos=v,p=3,n=s,l=lrt