Original

राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः ।सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ १६ ॥

Segmented

राज्ञो दशरथस्य एष पितुः मे मुनि-पुंगवः सखा परमको विप्रो वाल्मीकिः सु महा-यशाः

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
परमको परमक pos=a,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s