Original

तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ।पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ १५ ॥

Segmented

तद् एतत् जाह्नवी-तीरे ब्रह्मर्षीणाम् तपः-वनम् पुण्यम् च रमणीयम् च मा विषादम् कृथाः शुभे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
जाह्नवी जाह्नवी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
ब्रह्मर्षीणाम् ब्रह्मर्षि pos=n,g=m,c=6,n=p
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
रमणीयम् रमणीय pos=a,g=n,c=1,n=s
pos=i
मा मा pos=i
विषादम् विषाद pos=n,g=m,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
शुभे शुभ pos=a,g=f,c=8,n=s