Original

आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि ।राज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम् ॥ १४ ॥

Segmented

आश्रम-अन्तेषु च मया त्यक्तव्या त्वम् भविष्यसि राज्ञः शासनम् आज्ञाय ते एवम् किल दौर्हृदम्

Analysis

Word Lemma Parse
आश्रम आश्रम pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
त्यक्तव्या त्यज् pos=va,g=f,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
राज्ञः राजन् pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
ते त्वद् pos=n,g=,c=6,n=s
एवम् एवम् pos=i
किल किल pos=i
दौर्हृदम् दौर्हृद pos=n,g=n,c=1,n=s