Original

सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ ।पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ॥ १३ ॥

Segmented

सा त्वम् त्यक्ता नृपतिना निर्दोषा मम संनिधौ पौर-अपवाद-भीतेन ग्राह्यम् देवि न ते ऽन्यथा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्यक्ता त्यज् pos=va,g=f,c=1,n=s,f=part
नृपतिना नृपति pos=n,g=m,c=3,n=s
निर्दोषा निर्दोष pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
पौर पौर pos=n,comp=y
अपवाद अपवाद pos=n,comp=y
भीतेन भी pos=va,g=m,c=3,n=s,f=part
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
देवि देवी pos=n,g=f,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽन्यथा अन्यथा pos=i