Original

न तानि वचनीयानि मया देवि तवाग्रतः ।यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः ॥ १२ ॥

Segmented

न तानि वचनीयानि मया देवि ते अग्रतस् यानि राज्ञा हृदि न्यस्तानि अमर्षः पृष्ठतः कृतः

Analysis

Word Lemma Parse
pos=i
तानि तद् pos=n,g=n,c=1,n=p
वचनीयानि वच् pos=va,g=n,c=1,n=p,f=krtya
मया मद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i
यानि यद् pos=n,g=n,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
हृदि हृद् pos=n,g=n,c=2,n=p
न्यस्तानि न्यस् pos=va,g=n,c=1,n=p,f=part
अमर्षः अमर्ष pos=n,g=m,c=1,n=s
पृष्ठतः पृष्ठतस् pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part