Original

श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम् ।पुरे जनपदे चैव त्वत्कृते जनकात्मजे ॥ ११ ॥

Segmented

श्रुत्वा परिषदो मध्ये अपवादम् सु दारुणम् पुरे जनपदे च एव त्वद्-कृते जनकात्मजे

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
परिषदो परिषद् pos=n,g=f,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
अपवादम् अपवाद pos=n,g=m,c=2,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
पुरे पुर pos=n,g=n,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
जनकात्मजे जनकात्मजा pos=n,g=f,c=8,n=s