Original

वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ।अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह ॥ १० ॥

Segmented

वैदेह्या चोद्यमानः तु लक्ष्मणो दीन-चेतनः अवाङ्मुखो बाष्प-गलः वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
चोद्यमानः चोदय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
अवाङ्मुखो अवाङ्मुख pos=a,g=m,c=1,n=s
बाष्प बाष्प pos=n,comp=y
गलः गल pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i