Original

एवमुक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः ।प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ६ ॥

Segmented

एवम् उक्तः सुमन्त्रेण राज-वेश्म स लक्ष्मणः प्रविश्य सीताम् आसाद्य व्याजहार नर-ऋषभः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुमन्त्रेण सुमन्त्र pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s