Original

आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम् ।रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ ५ ॥

Segmented

आदाय उवाच सौमित्रिम् मित्राणाम् हर्ष-वर्धनम् रथो ऽयम् समनुप्राप्तो यत् कार्यम् क्रियताम् प्रभो

Analysis

Word Lemma Parse
आदाय आदा pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
वर्धनम् वर्धन pos=a,g=m,c=2,n=s
रथो रथ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समनुप्राप्तो समनुप्राप् pos=va,g=m,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
प्रभो प्रभु pos=n,g=m,c=8,n=s