Original

सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ।रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ ४ ॥

Segmented

सुमन्त्रः तु तथा इति उक्त्वा युक्तम् परम-वाजिभिः रथम् सु रुचिर-प्रख्यम् सु आस्तीर्णम् सुख-शय्यया

Analysis

Word Lemma Parse
सुमन्त्रः सुमन्त्र pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
रथम् रथ pos=n,g=m,c=2,n=s
सु सु pos=i
रुचिर रुचिर pos=a,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
सु सु pos=i
आस्तीर्णम् आस्तृ pos=va,g=m,c=2,n=s,f=part
सुख सुख pos=a,comp=y
शय्यया शय्या pos=n,g=f,c=3,n=s