Original

तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ।तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपाहरत् ॥ २८ ॥

Segmented

तस्याः तत् वचनम् श्रुत्वा प्रमृज्य नयने शुभे तितीर्षुः लक्ष्मणो गङ्गाम् शुभाम् नावम् उपाहरत्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रमृज्य प्रमृज् pos=vi
नयने नयन pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
तितीर्षुः तितीर्षु pos=a,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan