Original

ततः कृत्वा महर्षीणां यथार्हमभिवादनम् ।तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ २७ ॥

Segmented

ततः कृत्वा महा-ऋषीणाम् यथार्हम् अभिवादनम् तत्र च एकाम् निशाम् उष्य यास्यामः ताम् पुरीम् पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
अभिवादनम् अभिवादन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
pos=i
एकाम् एक pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
उष्य वस् pos=vi
यास्यामः या pos=v,p=1,n=p,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i