Original

नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ ।कच्चिद्विनाकृतस्तेन द्विरात्रे शोकमागतः ॥ २४ ॥

Segmented

नित्यम् त्वम् राम-पादेषु वर्तसे पुरुष-ऋषभ कच्चिद् विना कृतः तेन द्वि-रात्रे शोकम् आगतः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
राम राम pos=n,comp=y
पादेषु पाद pos=n,g=m,c=7,n=p
वर्तसे वृत् pos=v,p=2,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
विना विना pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
द्वि द्वि pos=n,comp=y
रात्रे रात्र pos=n,g=n,c=7,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part