Original

सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् ।उवाच वाक्यं धर्मज्ञ किमिदं रुद्यते त्वया ॥ २२ ॥

Segmented

सीता तु परम-आयत्ता दृष्ट्वा लक्ष्मणम् आतुरम् उवाच वाक्यम् धर्म-ज्ञ किम् इदम् रुद्यते त्वया

Analysis

Word Lemma Parse
सीता सीता pos=n,g=f,c=1,n=s
तु तु pos=i
परम परम pos=a,comp=y
आयत्ता आयत् pos=va,g=f,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
आतुरम् आतुर pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
रुद्यते रुद् pos=v,p=3,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s