Original

सा तु सूतस्य वचनादारुरोह रथोत्तमम् ।सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ २० ॥

Segmented

सा तु सूतस्य वचनाद् आरुरोह रथ-उत्तमम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
सूतस्य सूत pos=n,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s