Original

सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे ।स्वास्तीर्णं राजभवनात्सीतायाश्चासनं शुभम् ॥ २ ॥

Segmented

सारथे तुरगान् शीघ्रम् योजयस्व रथ-उत्तमे सु आस्तीर्णम् राज-भवनात् सीतायाः च आसनम् शुभम्

Analysis

Word Lemma Parse
सारथे सारथि pos=n,g=m,c=8,n=s
तुरगान् तुरग pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
योजयस्व योजय् pos=v,p=2,n=s,l=lot
रथ रथ pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
सु सु pos=i
आस्तीर्णम् आस्तृ pos=va,g=n,c=2,n=s,f=part
राज राजन् pos=n,comp=y
भवनात् भवन pos=n,g=n,c=5,n=s
सीतायाः सीता pos=n,g=f,c=6,n=s
pos=i
आसनम् आसन pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s