Original

सोऽश्वान्विचारयित्वाशु रथे युक्त्वा मनोजवान् ।आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥ १९ ॥

Segmented

सो ऽश्वान् विचार्य आशु रथे युक्त्वा मनोजवान् आरोहस्व इति वैदेहीम् सूतः प्राञ्जलिः अब्रवीत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽश्वान् अश्व pos=n,g=m,c=2,n=p
विचार्य विचारय् pos=vi
आशु आशु pos=i
रथे रथ pos=n,g=m,c=7,n=s
युक्त्वा युज् pos=vi
मनोजवान् मनोजव pos=a,g=m,c=2,n=p
आरोहस्व आरुह् pos=v,p=2,n=s,l=lot
इति इति pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
सूतः सूत pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan