Original

पुरे जनपदे चैव कुशलं प्राणिनामपि ।इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ १५ ॥

Segmented

पुरे जनपदे च एव कुशलम् प्राणिनाम् अपि इति अञ्जलि-कृता सीता देवता अभ्ययाचत

Analysis

Word Lemma Parse
पुरे पुर pos=n,g=n,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
कुशलम् कुशल pos=n,g=n,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
अपि अपि pos=i
इति इति pos=i
अञ्जलि अञ्जलि pos=n,comp=y
कृता कृ pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
देवता देवता pos=n,g=f,c=2,n=p
अभ्ययाचत अभियाच् pos=v,p=3,n=s,l=lan