Original

अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृभिः सह ।श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ १४ ॥

Segmented

अपि स्वस्ति भवेत् तस्य भ्रातुः ते भ्रातृभिः सह श्वश्रूणाम् च एव मे वीर सर्वासाम् अविशेषतः

Analysis

Word Lemma Parse
अपि अपि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
श्वश्रूणाम् श्वश्रू pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
अविशेषतः अविशेषतस् pos=i