Original

नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ।हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ १२ ॥

Segmented

नयनम् मे स्फुरति अद्य गात्र-उत्कम्पः च जायते हृदयम् च एव सौमित्रे अस्वस्थम् इव लक्षये

Analysis

Word Lemma Parse
नयनम् नयन pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्फुरति स्फुर् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
गात्र गात्र pos=n,comp=y
उत्कम्पः उत्कम्प pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
हृदयम् हृदय pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
अस्वस्थम् अस्वस्थ pos=a,g=n,c=2,n=s
इव इव pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat